B 325-15 Gaṇakamaṇḍana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/15
Title: Gaṇakamaṇḍana
Dimensions: 24.2 x 14.2 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/651
Remarks:
Reel No. B 325-15 Inventory No. 20944
Title Gaṇakamaḍana
Author Nandīkeśvara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 13.5 cm
Folios 29
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ga.ma.and rāmaḥ
Scribe Kulaprasāda
Date of Copying VS 1887
Place of Deposit NAK
Accession No. 5/651
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ || ||
natvā durgāṃ gaṇeśaṃ ca śrīmad vedāṃgarāyajaḥ ||
naṃdike(2)śvara saṃjñohaṃ vakṣye gaṇkamaṃḍanam || 1 ||
āśvinībharaṇīcaiva kṛttikārohiṇī(3)mṛgaḥ ||
ārdrāpunarvasuḥ puṣyośleṣācaivamaghā tathā 2
pūrvāpottaraphāhastacitrā(4)svātiviśākhikāḥ
rādhojyeṣṭāmūlarkṣa pūrvāṣāḍhottarā tathā 3 (!)
abhijicghravaṇa(5)ś caiva dhaniṣṭā (!) śatatārakāḥ
pūrvābhādrottarābhādre cāṃtimaṃ bhaṃ tu revatī 4 (fol. 1v1–5)
End
tat putromālajitsaṃjño vedavedāṃgapāragaḥ
yena vedāṃ(1)garāyeti prāptaṃ dillīśvarāt padaṃ ||
pitṛbhaktirataḥ prājñaḥ tatsūnur naṃdikeśvaraḥ
dvijaprītyai vyadhāt pūrṇaṃ graṃthaṃ gaṇakamaṃḍanaṃ 15
jyotir nivaṃdham akhilaṃ ca tathā muhu(1)rttaṃ (!)
ciṃtāmaṇiṃ gaṇakabhūṣaṇaratnamāle
jyotirvidābharaṇasajjanavallabhākhyau
(2)dṛṣṭvā trivikramaśatādim ayedam ukttam 16 | ||(fol. 28v16,29r17 and 29v1–2)
Colophon
iti śrīmadvedāṃgarāyātmajanaṃdikeśvaraviracite gaṇakamaṃḍane gaṇitakriyānāmāṣṭamodhyāyaḥ || || samvat 1887 pauṣaśudī 15 likhitaṃ kulaprasādena śubhaṃ samāptam || || (fol. 29v2–4)
Microfilm Details
Reel No. B 325/15
Date of Filming 20-07-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 24,
Catalogued by JU/MS
Date 05-08-2005