B 325-15 Gaṇakamaṇḍana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/15
Title: Gaṇakamaṇḍana
Dimensions: 24.2 x 14.2 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/651
Remarks:


Reel No. B 325-15 Inventory No. 20944

Title Gaṇakamaḍana

Author Nandīkeśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 13.5 cm

Folios 29

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ga.ma.and rāmaḥ

Scribe Kulaprasāda

Date of Copying VS 1887

Place of Deposit NAK

Accession No. 5/651

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || || 

natvā durgāṃ gaṇeśaṃ ca śrīmad vedāṃgarāyajaḥ ||

naṃdike(2)śvara saṃjñohaṃ vakṣye gaṇkamaṃḍanam || 1 ||

āśvinībharaṇīcaiva kṛttikārohiṇī(3)mṛgaḥ ||

ārdrāpunarvasuḥ puṣyośleṣācaivamaghā tathā 2

pūrvāpottaraphāhastacitrā(4)svātiviśākhikāḥ

rādhojyeṣṭāmūlarkṣa pūrvāṣāḍhottarā tathā 3 (!)

abhijicghravaṇa(5)ś caiva dhaniṣṭā (!) śatatārakāḥ

pūrvābhādrottarābhādre cāṃtimaṃ bhaṃ tu revatī 4 (fol. 1v1–5)

End

tat putromālajitsaṃjño vedavedāṃgapāragaḥ

yena vedāṃ(1)garāyeti prāptaṃ dillīśvarāt padaṃ ||

pitṛbhaktirataḥ prājñaḥ tatsūnur naṃdikeśvaraḥ

dvijaprītyai vyadhāt pūrṇaṃ graṃthaṃ gaṇakamaṃḍanaṃ 15

jyotir nivaṃdham akhilaṃ ca tathā muhu(1)rttaṃ (!)

ciṃtāmaṇiṃ gaṇakabhūṣaṇaratnamāle

jyotirvidābharaṇasajjanavallabhākhyau

(2)dṛṣṭvā trivikramaśatādim ayedam ukttam 16 | ||(fol. 28v16,29r17 and 29v1–2)

Colophon

iti śrīmadvedāṃgarāyātmajanaṃdikeśvaraviracite gaṇakamaṃḍane gaṇitakriyānāmāṣṭamodhyāyaḥ || || samvat 1887 pauṣaśudī 15 likhitaṃ kulaprasādena śubhaṃ samāptam || || (fol. 29v2–4)

Microfilm Details

Reel No. B 325/15

Date of Filming 20-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 24,

Catalogued by JU/MS

Date 05-08-2005